Declension table of ?smarāndha

Deva

MasculineSingularDualPlural
Nominativesmarāndhaḥ smarāndhau smarāndhāḥ
Vocativesmarāndha smarāndhau smarāndhāḥ
Accusativesmarāndham smarāndhau smarāndhān
Instrumentalsmarāndhena smarāndhābhyām smarāndhaiḥ smarāndhebhiḥ
Dativesmarāndhāya smarāndhābhyām smarāndhebhyaḥ
Ablativesmarāndhāt smarāndhābhyām smarāndhebhyaḥ
Genitivesmarāndhasya smarāndhayoḥ smarāndhānām
Locativesmarāndhe smarāndhayoḥ smarāndheṣu

Compound smarāndha -

Adverb -smarāndham -smarāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria