Declension table of ?smarākṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesmarākṛṣṭā smarākṛṣṭe smarākṛṣṭāḥ
Vocativesmarākṛṣṭe smarākṛṣṭe smarākṛṣṭāḥ
Accusativesmarākṛṣṭām smarākṛṣṭe smarākṛṣṭāḥ
Instrumentalsmarākṛṣṭayā smarākṛṣṭābhyām smarākṛṣṭābhiḥ
Dativesmarākṛṣṭāyai smarākṛṣṭābhyām smarākṛṣṭābhyaḥ
Ablativesmarākṛṣṭāyāḥ smarākṛṣṭābhyām smarākṛṣṭābhyaḥ
Genitivesmarākṛṣṭāyāḥ smarākṛṣṭayoḥ smarākṛṣṭānām
Locativesmarākṛṣṭāyām smarākṛṣṭayoḥ smarākṛṣṭāsu

Adverb -smarākṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria