Declension table of ?smarākṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesmarākṛṣṭam smarākṛṣṭe smarākṛṣṭāni
Vocativesmarākṛṣṭa smarākṛṣṭe smarākṛṣṭāni
Accusativesmarākṛṣṭam smarākṛṣṭe smarākṛṣṭāni
Instrumentalsmarākṛṣṭena smarākṛṣṭābhyām smarākṛṣṭaiḥ
Dativesmarākṛṣṭāya smarākṛṣṭābhyām smarākṛṣṭebhyaḥ
Ablativesmarākṛṣṭāt smarākṛṣṭābhyām smarākṛṣṭebhyaḥ
Genitivesmarākṛṣṭasya smarākṛṣṭayoḥ smarākṛṣṭānām
Locativesmarākṛṣṭe smarākṛṣṭayoḥ smarākṛṣṭeṣu

Compound smarākṛṣṭa -

Adverb -smarākṛṣṭam -smarākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria