Declension table of ?smaraṇakramamālā

Deva

FeminineSingularDualPlural
Nominativesmaraṇakramamālā smaraṇakramamāle smaraṇakramamālāḥ
Vocativesmaraṇakramamāle smaraṇakramamāle smaraṇakramamālāḥ
Accusativesmaraṇakramamālām smaraṇakramamāle smaraṇakramamālāḥ
Instrumentalsmaraṇakramamālayā smaraṇakramamālābhyām smaraṇakramamālābhiḥ
Dativesmaraṇakramamālāyai smaraṇakramamālābhyām smaraṇakramamālābhyaḥ
Ablativesmaraṇakramamālāyāḥ smaraṇakramamālābhyām smaraṇakramamālābhyaḥ
Genitivesmaraṇakramamālāyāḥ smaraṇakramamālayoḥ smaraṇakramamālānām
Locativesmaraṇakramamālāyām smaraṇakramamālayoḥ smaraṇakramamālāsu

Adverb -smaraṇakramamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria