Declension table of ?smadiṣṭā

Deva

FeminineSingularDualPlural
Nominativesmadiṣṭā smadiṣṭe smadiṣṭāḥ
Vocativesmadiṣṭe smadiṣṭe smadiṣṭāḥ
Accusativesmadiṣṭām smadiṣṭe smadiṣṭāḥ
Instrumentalsmadiṣṭayā smadiṣṭābhyām smadiṣṭābhiḥ
Dativesmadiṣṭāyai smadiṣṭābhyām smadiṣṭābhyaḥ
Ablativesmadiṣṭāyāḥ smadiṣṭābhyām smadiṣṭābhyaḥ
Genitivesmadiṣṭāyāḥ smadiṣṭayoḥ smadiṣṭānām
Locativesmadiṣṭāyām smadiṣṭayoḥ smadiṣṭāsu

Adverb -smadiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria