Declension table of ?smadiṣṭa

Deva

NeuterSingularDualPlural
Nominativesmadiṣṭam smadiṣṭe smadiṣṭāni
Vocativesmadiṣṭa smadiṣṭe smadiṣṭāni
Accusativesmadiṣṭam smadiṣṭe smadiṣṭāni
Instrumentalsmadiṣṭena smadiṣṭābhyām smadiṣṭaiḥ
Dativesmadiṣṭāya smadiṣṭābhyām smadiṣṭebhyaḥ
Ablativesmadiṣṭāt smadiṣṭābhyām smadiṣṭebhyaḥ
Genitivesmadiṣṭasya smadiṣṭayoḥ smadiṣṭānām
Locativesmadiṣṭe smadiṣṭayoḥ smadiṣṭeṣu

Compound smadiṣṭa -

Adverb -smadiṣṭam -smadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria