Declension table of ?smadiṣṭa

Deva

MasculineSingularDualPlural
Nominativesmadiṣṭaḥ smadiṣṭau smadiṣṭāḥ
Vocativesmadiṣṭa smadiṣṭau smadiṣṭāḥ
Accusativesmadiṣṭam smadiṣṭau smadiṣṭān
Instrumentalsmadiṣṭena smadiṣṭābhyām smadiṣṭaiḥ smadiṣṭebhiḥ
Dativesmadiṣṭāya smadiṣṭābhyām smadiṣṭebhyaḥ
Ablativesmadiṣṭāt smadiṣṭābhyām smadiṣṭebhyaḥ
Genitivesmadiṣṭasya smadiṣṭayoḥ smadiṣṭānām
Locativesmadiṣṭe smadiṣṭayoḥ smadiṣṭeṣu

Compound smadiṣṭa -

Adverb -smadiṣṭam -smadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria