Declension table of smārtavyavasthārṇava

Deva

MasculineSingularDualPlural
Nominativesmārtavyavasthārṇavaḥ smārtavyavasthārṇavau smārtavyavasthārṇavāḥ
Vocativesmārtavyavasthārṇava smārtavyavasthārṇavau smārtavyavasthārṇavāḥ
Accusativesmārtavyavasthārṇavam smārtavyavasthārṇavau smārtavyavasthārṇavān
Instrumentalsmārtavyavasthārṇavena smārtavyavasthārṇavābhyām smārtavyavasthārṇavaiḥ smārtavyavasthārṇavebhiḥ
Dativesmārtavyavasthārṇavāya smārtavyavasthārṇavābhyām smārtavyavasthārṇavebhyaḥ
Ablativesmārtavyavasthārṇavāt smārtavyavasthārṇavābhyām smārtavyavasthārṇavebhyaḥ
Genitivesmārtavyavasthārṇavasya smārtavyavasthārṇavayoḥ smārtavyavasthārṇavānām
Locativesmārtavyavasthārṇave smārtavyavasthārṇavayoḥ smārtavyavasthārṇaveṣu

Compound smārtavyavasthārṇava -

Adverb -smārtavyavasthārṇavam -smārtavyavasthārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria