Declension table of ?smārtarāma

Deva

MasculineSingularDualPlural
Nominativesmārtarāmaḥ smārtarāmau smārtarāmāḥ
Vocativesmārtarāma smārtarāmau smārtarāmāḥ
Accusativesmārtarāmam smārtarāmau smārtarāmān
Instrumentalsmārtarāmeṇa smārtarāmābhyām smārtarāmaiḥ smārtarāmebhiḥ
Dativesmārtarāmāya smārtarāmābhyām smārtarāmebhyaḥ
Ablativesmārtarāmāt smārtarāmābhyām smārtarāmebhyaḥ
Genitivesmārtarāmasya smārtarāmayoḥ smārtarāmāṇām
Locativesmārtarāme smārtarāmayoḥ smārtarāmeṣu

Compound smārtarāma -

Adverb -smārtarāmam -smārtarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria