Declension table of ?smārtaprayoga

Deva

MasculineSingularDualPlural
Nominativesmārtaprayogaḥ smārtaprayogau smārtaprayogāḥ
Vocativesmārtaprayoga smārtaprayogau smārtaprayogāḥ
Accusativesmārtaprayogam smārtaprayogau smārtaprayogān
Instrumentalsmārtaprayogeṇa smārtaprayogābhyām smārtaprayogaiḥ smārtaprayogebhiḥ
Dativesmārtaprayogāya smārtaprayogābhyām smārtaprayogebhyaḥ
Ablativesmārtaprayogāt smārtaprayogābhyām smārtaprayogebhyaḥ
Genitivesmārtaprayogasya smārtaprayogayoḥ smārtaprayogāṇām
Locativesmārtaprayoge smārtaprayogayoḥ smārtaprayogeṣu

Compound smārtaprayoga -

Adverb -smārtaprayogam -smārtaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria