Declension table of ?smārtaprāyaścittoddhāra

Deva

MasculineSingularDualPlural
Nominativesmārtaprāyaścittoddhāraḥ smārtaprāyaścittoddhārau smārtaprāyaścittoddhārāḥ
Vocativesmārtaprāyaścittoddhāra smārtaprāyaścittoddhārau smārtaprāyaścittoddhārāḥ
Accusativesmārtaprāyaścittoddhāram smārtaprāyaścittoddhārau smārtaprāyaścittoddhārān
Instrumentalsmārtaprāyaścittoddhāreṇa smārtaprāyaścittoddhārābhyām smārtaprāyaścittoddhāraiḥ smārtaprāyaścittoddhārebhiḥ
Dativesmārtaprāyaścittoddhārāya smārtaprāyaścittoddhārābhyām smārtaprāyaścittoddhārebhyaḥ
Ablativesmārtaprāyaścittoddhārāt smārtaprāyaścittoddhārābhyām smārtaprāyaścittoddhārebhyaḥ
Genitivesmārtaprāyaścittoddhārasya smārtaprāyaścittoddhārayoḥ smārtaprāyaścittoddhārāṇām
Locativesmārtaprāyaścittoddhāre smārtaprāyaścittoddhārayoḥ smārtaprāyaścittoddhāreṣu

Compound smārtaprāyaścittoddhāra -

Adverb -smārtaprāyaścittoddhāram -smārtaprāyaścittoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria