Declension table of ?smārtaprāyaścittapaddhati

Deva

FeminineSingularDualPlural
Nominativesmārtaprāyaścittapaddhatiḥ smārtaprāyaścittapaddhatī smārtaprāyaścittapaddhatayaḥ
Vocativesmārtaprāyaścittapaddhate smārtaprāyaścittapaddhatī smārtaprāyaścittapaddhatayaḥ
Accusativesmārtaprāyaścittapaddhatim smārtaprāyaścittapaddhatī smārtaprāyaścittapaddhatīḥ
Instrumentalsmārtaprāyaścittapaddhatyā smārtaprāyaścittapaddhatibhyām smārtaprāyaścittapaddhatibhiḥ
Dativesmārtaprāyaścittapaddhatyai smārtaprāyaścittapaddhataye smārtaprāyaścittapaddhatibhyām smārtaprāyaścittapaddhatibhyaḥ
Ablativesmārtaprāyaścittapaddhatyāḥ smārtaprāyaścittapaddhateḥ smārtaprāyaścittapaddhatibhyām smārtaprāyaścittapaddhatibhyaḥ
Genitivesmārtaprāyaścittapaddhatyāḥ smārtaprāyaścittapaddhateḥ smārtaprāyaścittapaddhatyoḥ smārtaprāyaścittapaddhatīnām
Locativesmārtaprāyaścittapaddhatyām smārtaprāyaścittapaddhatau smārtaprāyaścittapaddhatyoḥ smārtaprāyaścittapaddhatiṣu

Compound smārtaprāyaścittapaddhati -

Adverb -smārtaprāyaścittapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria