Declension table of ?smārtādhānavidhi

Deva

MasculineSingularDualPlural
Nominativesmārtādhānavidhiḥ smārtādhānavidhī smārtādhānavidhayaḥ
Vocativesmārtādhānavidhe smārtādhānavidhī smārtādhānavidhayaḥ
Accusativesmārtādhānavidhim smārtādhānavidhī smārtādhānavidhīn
Instrumentalsmārtādhānavidhinā smārtādhānavidhibhyām smārtādhānavidhibhiḥ
Dativesmārtādhānavidhaye smārtādhānavidhibhyām smārtādhānavidhibhyaḥ
Ablativesmārtādhānavidheḥ smārtādhānavidhibhyām smārtādhānavidhibhyaḥ
Genitivesmārtādhānavidheḥ smārtādhānavidhyoḥ smārtādhānavidhīnām
Locativesmārtādhānavidhau smārtādhānavidhyoḥ smārtādhānavidhiṣu

Compound smārtādhānavidhi -

Adverb -smārtādhānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria