Declension table of ?smārtādhāna

Deva

NeuterSingularDualPlural
Nominativesmārtādhānam smārtādhāne smārtādhānāni
Vocativesmārtādhāna smārtādhāne smārtādhānāni
Accusativesmārtādhānam smārtādhāne smārtādhānāni
Instrumentalsmārtādhānena smārtādhānābhyām smārtādhānaiḥ
Dativesmārtādhānāya smārtādhānābhyām smārtādhānebhyaḥ
Ablativesmārtādhānāt smārtādhānābhyām smārtādhānebhyaḥ
Genitivesmārtādhānasya smārtādhānayoḥ smārtādhānānām
Locativesmārtādhāne smārtādhānayoḥ smārtādhāneṣu

Compound smārtādhāna -

Adverb -smārtādhānam -smārtādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria