Declension table of ?smāritā

Deva

FeminineSingularDualPlural
Nominativesmāritā smārite smāritāḥ
Vocativesmārite smārite smāritāḥ
Accusativesmāritām smārite smāritāḥ
Instrumentalsmāritayā smāritābhyām smāritābhiḥ
Dativesmāritāyai smāritābhyām smāritābhyaḥ
Ablativesmāritāyāḥ smāritābhyām smāritābhyaḥ
Genitivesmāritāyāḥ smāritayoḥ smāritānām
Locativesmāritāyām smāritayoḥ smāritāsu

Adverb -smāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria