Declension table of ?smāraka

Deva

MasculineSingularDualPlural
Nominativesmārakaḥ smārakau smārakāḥ
Vocativesmāraka smārakau smārakāḥ
Accusativesmārakam smārakau smārakān
Instrumentalsmārakeṇa smārakābhyām smārakaiḥ smārakebhiḥ
Dativesmārakāya smārakābhyām smārakebhyaḥ
Ablativesmārakāt smārakābhyām smārakebhyaḥ
Genitivesmārakasya smārakayoḥ smārakāṇām
Locativesmārake smārakayoḥ smārakeṣu

Compound smāraka -

Adverb -smārakam -smārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria