Declension table of ?smṛtyupasthāna

Deva

NeuterSingularDualPlural
Nominativesmṛtyupasthānam smṛtyupasthāne smṛtyupasthānāni
Vocativesmṛtyupasthāna smṛtyupasthāne smṛtyupasthānāni
Accusativesmṛtyupasthānam smṛtyupasthāne smṛtyupasthānāni
Instrumentalsmṛtyupasthānena smṛtyupasthānābhyām smṛtyupasthānaiḥ
Dativesmṛtyupasthānāya smṛtyupasthānābhyām smṛtyupasthānebhyaḥ
Ablativesmṛtyupasthānāt smṛtyupasthānābhyām smṛtyupasthānebhyaḥ
Genitivesmṛtyupasthānasya smṛtyupasthānayoḥ smṛtyupasthānānām
Locativesmṛtyupasthāne smṛtyupasthānayoḥ smṛtyupasthāneṣu

Compound smṛtyupasthāna -

Adverb -smṛtyupasthānam -smṛtyupasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria