Declension table of ?smṛtyuktā

Deva

FeminineSingularDualPlural
Nominativesmṛtyuktā smṛtyukte smṛtyuktāḥ
Vocativesmṛtyukte smṛtyukte smṛtyuktāḥ
Accusativesmṛtyuktām smṛtyukte smṛtyuktāḥ
Instrumentalsmṛtyuktayā smṛtyuktābhyām smṛtyuktābhiḥ
Dativesmṛtyuktāyai smṛtyuktābhyām smṛtyuktābhyaḥ
Ablativesmṛtyuktāyāḥ smṛtyuktābhyām smṛtyuktābhyaḥ
Genitivesmṛtyuktāyāḥ smṛtyuktayoḥ smṛtyuktānām
Locativesmṛtyuktāyām smṛtyuktayoḥ smṛtyuktāsu

Adverb -smṛtyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria