Declension table of ?smṛtyarthasāgara

Deva

MasculineSingularDualPlural
Nominativesmṛtyarthasāgaraḥ smṛtyarthasāgarau smṛtyarthasāgarāḥ
Vocativesmṛtyarthasāgara smṛtyarthasāgarau smṛtyarthasāgarāḥ
Accusativesmṛtyarthasāgaram smṛtyarthasāgarau smṛtyarthasāgarān
Instrumentalsmṛtyarthasāgareṇa smṛtyarthasāgarābhyām smṛtyarthasāgaraiḥ smṛtyarthasāgarebhiḥ
Dativesmṛtyarthasāgarāya smṛtyarthasāgarābhyām smṛtyarthasāgarebhyaḥ
Ablativesmṛtyarthasāgarāt smṛtyarthasāgarābhyām smṛtyarthasāgarebhyaḥ
Genitivesmṛtyarthasāgarasya smṛtyarthasāgarayoḥ smṛtyarthasāgarāṇām
Locativesmṛtyarthasāgare smṛtyarthasāgarayoḥ smṛtyarthasāgareṣu

Compound smṛtyarthasāgara -

Adverb -smṛtyarthasāgaram -smṛtyarthasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria