Declension table of ?smṛtyapramoṣa

Deva

MasculineSingularDualPlural
Nominativesmṛtyapramoṣaḥ smṛtyapramoṣau smṛtyapramoṣāḥ
Vocativesmṛtyapramoṣa smṛtyapramoṣau smṛtyapramoṣāḥ
Accusativesmṛtyapramoṣam smṛtyapramoṣau smṛtyapramoṣān
Instrumentalsmṛtyapramoṣeṇa smṛtyapramoṣābhyām smṛtyapramoṣaiḥ smṛtyapramoṣebhiḥ
Dativesmṛtyapramoṣāya smṛtyapramoṣābhyām smṛtyapramoṣebhyaḥ
Ablativesmṛtyapramoṣāt smṛtyapramoṣābhyām smṛtyapramoṣebhyaḥ
Genitivesmṛtyapramoṣasya smṛtyapramoṣayoḥ smṛtyapramoṣāṇām
Locativesmṛtyapramoṣe smṛtyapramoṣayoḥ smṛtyapramoṣeṣu

Compound smṛtyapramoṣa -

Adverb -smṛtyapramoṣam -smṛtyapramoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria