Declension table of smṛtyapramoṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtyapramoṣaḥ | smṛtyapramoṣau | smṛtyapramoṣāḥ |
Vocative | smṛtyapramoṣa | smṛtyapramoṣau | smṛtyapramoṣāḥ |
Accusative | smṛtyapramoṣam | smṛtyapramoṣau | smṛtyapramoṣān |
Instrumental | smṛtyapramoṣeṇa | smṛtyapramoṣābhyām | smṛtyapramoṣaiḥ |
Dative | smṛtyapramoṣāya | smṛtyapramoṣābhyām | smṛtyapramoṣebhyaḥ |
Ablative | smṛtyapramoṣāt | smṛtyapramoṣābhyām | smṛtyapramoṣebhyaḥ |
Genitive | smṛtyapramoṣasya | smṛtyapramoṣayoḥ | smṛtyapramoṣāṇām |
Locative | smṛtyapramoṣe | smṛtyapramoṣayoḥ | smṛtyapramoṣeṣu |