Declension table of smṛtyapetaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtyapetam | smṛtyapete | smṛtyapetāni |
Vocative | smṛtyapeta | smṛtyapete | smṛtyapetāni |
Accusative | smṛtyapetam | smṛtyapete | smṛtyapetāni |
Instrumental | smṛtyapetena | smṛtyapetābhyām | smṛtyapetaiḥ |
Dative | smṛtyapetāya | smṛtyapetābhyām | smṛtyapetebhyaḥ |
Ablative | smṛtyapetāt | smṛtyapetābhyām | smṛtyapetebhyaḥ |
Genitive | smṛtyapetasya | smṛtyapetayoḥ | smṛtyapetānām |
Locative | smṛtyapete | smṛtyapetayoḥ | smṛtyapeteṣu |