Declension table of ?smṛtiśekhara

Deva

MasculineSingularDualPlural
Nominativesmṛtiśekharaḥ smṛtiśekharau smṛtiśekharāḥ
Vocativesmṛtiśekhara smṛtiśekharau smṛtiśekharāḥ
Accusativesmṛtiśekharam smṛtiśekharau smṛtiśekharān
Instrumentalsmṛtiśekhareṇa smṛtiśekharābhyām smṛtiśekharaiḥ smṛtiśekharebhiḥ
Dativesmṛtiśekharāya smṛtiśekharābhyām smṛtiśekharebhyaḥ
Ablativesmṛtiśekharāt smṛtiśekharābhyām smṛtiśekharebhyaḥ
Genitivesmṛtiśekharasya smṛtiśekharayoḥ smṛtiśekharāṇām
Locativesmṛtiśekhare smṛtiśekharayoḥ smṛtiśekhareṣu

Compound smṛtiśekhara -

Adverb -smṛtiśekharam -smṛtiśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria