Declension table of smṛtiśeṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtiśeṣam | smṛtiśeṣe | smṛtiśeṣāṇi |
Vocative | smṛtiśeṣa | smṛtiśeṣe | smṛtiśeṣāṇi |
Accusative | smṛtiśeṣam | smṛtiśeṣe | smṛtiśeṣāṇi |
Instrumental | smṛtiśeṣeṇa | smṛtiśeṣābhyām | smṛtiśeṣaiḥ |
Dative | smṛtiśeṣāya | smṛtiśeṣābhyām | smṛtiśeṣebhyaḥ |
Ablative | smṛtiśeṣāt | smṛtiśeṣābhyām | smṛtiśeṣebhyaḥ |
Genitive | smṛtiśeṣasya | smṛtiśeṣayoḥ | smṛtiśeṣāṇām |
Locative | smṛtiśeṣe | smṛtiśeṣayoḥ | smṛtiśeṣeṣu |