Declension table of ?smṛtiśeṣa

Deva

MasculineSingularDualPlural
Nominativesmṛtiśeṣaḥ smṛtiśeṣau smṛtiśeṣāḥ
Vocativesmṛtiśeṣa smṛtiśeṣau smṛtiśeṣāḥ
Accusativesmṛtiśeṣam smṛtiśeṣau smṛtiśeṣān
Instrumentalsmṛtiśeṣeṇa smṛtiśeṣābhyām smṛtiśeṣaiḥ smṛtiśeṣebhiḥ
Dativesmṛtiśeṣāya smṛtiśeṣābhyām smṛtiśeṣebhyaḥ
Ablativesmṛtiśeṣāt smṛtiśeṣābhyām smṛtiśeṣebhyaḥ
Genitivesmṛtiśeṣasya smṛtiśeṣayoḥ smṛtiśeṣāṇām
Locativesmṛtiśeṣe smṛtiśeṣayoḥ smṛtiśeṣeṣu

Compound smṛtiśeṣa -

Adverb -smṛtiśeṣam -smṛtiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria