Declension table of ?smṛtiśāstra

Deva

NeuterSingularDualPlural
Nominativesmṛtiśāstram smṛtiśāstre smṛtiśāstrāṇi
Vocativesmṛtiśāstra smṛtiśāstre smṛtiśāstrāṇi
Accusativesmṛtiśāstram smṛtiśāstre smṛtiśāstrāṇi
Instrumentalsmṛtiśāstreṇa smṛtiśāstrābhyām smṛtiśāstraiḥ
Dativesmṛtiśāstrāya smṛtiśāstrābhyām smṛtiśāstrebhyaḥ
Ablativesmṛtiśāstrāt smṛtiśāstrābhyām smṛtiśāstrebhyaḥ
Genitivesmṛtiśāstrasya smṛtiśāstrayoḥ smṛtiśāstrāṇām
Locativesmṛtiśāstre smṛtiśāstrayoḥ smṛtiśāstreṣu

Compound smṛtiśāstra -

Adverb -smṛtiśāstram -smṛtiśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria