Declension table of ?smṛtivyavasthā

Deva

FeminineSingularDualPlural
Nominativesmṛtivyavasthā smṛtivyavasthe smṛtivyavasthāḥ
Vocativesmṛtivyavasthe smṛtivyavasthe smṛtivyavasthāḥ
Accusativesmṛtivyavasthām smṛtivyavasthe smṛtivyavasthāḥ
Instrumentalsmṛtivyavasthayā smṛtivyavasthābhyām smṛtivyavasthābhiḥ
Dativesmṛtivyavasthāyai smṛtivyavasthābhyām smṛtivyavasthābhyaḥ
Ablativesmṛtivyavasthāyāḥ smṛtivyavasthābhyām smṛtivyavasthābhyaḥ
Genitivesmṛtivyavasthāyāḥ smṛtivyavasthayoḥ smṛtivyavasthānām
Locativesmṛtivyavasthāyām smṛtivyavasthayoḥ smṛtivyavasthāsu

Adverb -smṛtivyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria