Declension table of smṛtiviveka

Deva

MasculineSingularDualPlural
Nominativesmṛtivivekaḥ smṛtivivekau smṛtivivekāḥ
Vocativesmṛtiviveka smṛtivivekau smṛtivivekāḥ
Accusativesmṛtivivekam smṛtivivekau smṛtivivekān
Instrumentalsmṛtivivekena smṛtivivekābhyām smṛtivivekaiḥ smṛtivivekebhiḥ
Dativesmṛtivivekāya smṛtivivekābhyām smṛtivivekebhyaḥ
Ablativesmṛtivivekāt smṛtivivekābhyām smṛtivivekebhyaḥ
Genitivesmṛtivivekasya smṛtivivekayoḥ smṛtivivekānām
Locativesmṛtiviveke smṛtivivekayoḥ smṛtivivekeṣu

Compound smṛtiviveka -

Adverb -smṛtivivekam -smṛtivivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria