Declension table of ?smṛtiviruddhā

Deva

FeminineSingularDualPlural
Nominativesmṛtiviruddhā smṛtiviruddhe smṛtiviruddhāḥ
Vocativesmṛtiviruddhe smṛtiviruddhe smṛtiviruddhāḥ
Accusativesmṛtiviruddhām smṛtiviruddhe smṛtiviruddhāḥ
Instrumentalsmṛtiviruddhayā smṛtiviruddhābhyām smṛtiviruddhābhiḥ
Dativesmṛtiviruddhāyai smṛtiviruddhābhyām smṛtiviruddhābhyaḥ
Ablativesmṛtiviruddhāyāḥ smṛtiviruddhābhyām smṛtiviruddhābhyaḥ
Genitivesmṛtiviruddhāyāḥ smṛtiviruddhayoḥ smṛtiviruddhānām
Locativesmṛtiviruddhāyām smṛtiviruddhayoḥ smṛtiviruddhāsu

Adverb -smṛtiviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria