Declension table of ?smṛtiviṣaya

Deva

MasculineSingularDualPlural
Nominativesmṛtiviṣayaḥ smṛtiviṣayau smṛtiviṣayāḥ
Vocativesmṛtiviṣaya smṛtiviṣayau smṛtiviṣayāḥ
Accusativesmṛtiviṣayam smṛtiviṣayau smṛtiviṣayān
Instrumentalsmṛtiviṣayeṇa smṛtiviṣayābhyām smṛtiviṣayaiḥ smṛtiviṣayebhiḥ
Dativesmṛtiviṣayāya smṛtiviṣayābhyām smṛtiviṣayebhyaḥ
Ablativesmṛtiviṣayāt smṛtiviṣayābhyām smṛtiviṣayebhyaḥ
Genitivesmṛtiviṣayasya smṛtiviṣayayoḥ smṛtiviṣayāṇām
Locativesmṛtiviṣaye smṛtiviṣayayoḥ smṛtiviṣayeṣu

Compound smṛtiviṣaya -

Adverb -smṛtiviṣayam -smṛtiviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria