Declension table of ?smṛtivardhanī

Deva

FeminineSingularDualPlural
Nominativesmṛtivardhanī smṛtivardhanyau smṛtivardhanyaḥ
Vocativesmṛtivardhani smṛtivardhanyau smṛtivardhanyaḥ
Accusativesmṛtivardhanīm smṛtivardhanyau smṛtivardhanīḥ
Instrumentalsmṛtivardhanyā smṛtivardhanībhyām smṛtivardhanībhiḥ
Dativesmṛtivardhanyai smṛtivardhanībhyām smṛtivardhanībhyaḥ
Ablativesmṛtivardhanyāḥ smṛtivardhanībhyām smṛtivardhanībhyaḥ
Genitivesmṛtivardhanyāḥ smṛtivardhanyoḥ smṛtivardhanīnām
Locativesmṛtivardhanyām smṛtivardhanyoḥ smṛtivardhanīṣu

Compound smṛtivardhani - smṛtivardhanī -

Adverb -smṛtivardhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria