Declension table of ?smṛtivāda

Deva

MasculineSingularDualPlural
Nominativesmṛtivādaḥ smṛtivādau smṛtivādāḥ
Vocativesmṛtivāda smṛtivādau smṛtivādāḥ
Accusativesmṛtivādam smṛtivādau smṛtivādān
Instrumentalsmṛtivādena smṛtivādābhyām smṛtivādaiḥ smṛtivādebhiḥ
Dativesmṛtivādāya smṛtivādābhyām smṛtivādebhyaḥ
Ablativesmṛtivādāt smṛtivādābhyām smṛtivādebhyaḥ
Genitivesmṛtivādasya smṛtivādayoḥ smṛtivādānām
Locativesmṛtivāde smṛtivādayoḥ smṛtivādeṣu

Compound smṛtivāda -

Adverb -smṛtivādam -smṛtivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria