Declension table of smṛtitattvaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtitattvaprakāśaḥ | smṛtitattvaprakāśau | smṛtitattvaprakāśāḥ |
Vocative | smṛtitattvaprakāśa | smṛtitattvaprakāśau | smṛtitattvaprakāśāḥ |
Accusative | smṛtitattvaprakāśam | smṛtitattvaprakāśau | smṛtitattvaprakāśān |
Instrumental | smṛtitattvaprakāśena | smṛtitattvaprakāśābhyām | smṛtitattvaprakāśaiḥ |
Dative | smṛtitattvaprakāśāya | smṛtitattvaprakāśābhyām | smṛtitattvaprakāśebhyaḥ |
Ablative | smṛtitattvaprakāśāt | smṛtitattvaprakāśābhyām | smṛtitattvaprakāśebhyaḥ |
Genitive | smṛtitattvaprakāśasya | smṛtitattvaprakāśayoḥ | smṛtitattvaprakāśānām |
Locative | smṛtitattvaprakāśe | smṛtitattvaprakāśayoḥ | smṛtitattvaprakāśeṣu |