Declension table of ?smṛtitattvāmṛta

Deva

NeuterSingularDualPlural
Nominativesmṛtitattvāmṛtam smṛtitattvāmṛte smṛtitattvāmṛtāni
Vocativesmṛtitattvāmṛta smṛtitattvāmṛte smṛtitattvāmṛtāni
Accusativesmṛtitattvāmṛtam smṛtitattvāmṛte smṛtitattvāmṛtāni
Instrumentalsmṛtitattvāmṛtena smṛtitattvāmṛtābhyām smṛtitattvāmṛtaiḥ
Dativesmṛtitattvāmṛtāya smṛtitattvāmṛtābhyām smṛtitattvāmṛtebhyaḥ
Ablativesmṛtitattvāmṛtāt smṛtitattvāmṛtābhyām smṛtitattvāmṛtebhyaḥ
Genitivesmṛtitattvāmṛtasya smṛtitattvāmṛtayoḥ smṛtitattvāmṛtānām
Locativesmṛtitattvāmṛte smṛtitattvāmṛtayoḥ smṛtitattvāmṛteṣu

Compound smṛtitattvāmṛta -

Adverb -smṛtitattvāmṛtam -smṛtitattvāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria