Declension table of smṛtisudhākaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtisudhākaraḥ | smṛtisudhākarau | smṛtisudhākarāḥ |
Vocative | smṛtisudhākara | smṛtisudhākarau | smṛtisudhākarāḥ |
Accusative | smṛtisudhākaram | smṛtisudhākarau | smṛtisudhākarān |
Instrumental | smṛtisudhākareṇa | smṛtisudhākarābhyām | smṛtisudhākaraiḥ |
Dative | smṛtisudhākarāya | smṛtisudhākarābhyām | smṛtisudhākarebhyaḥ |
Ablative | smṛtisudhākarāt | smṛtisudhākarābhyām | smṛtisudhākarebhyaḥ |
Genitive | smṛtisudhākarasya | smṛtisudhākarayoḥ | smṛtisudhākarāṇām |
Locative | smṛtisudhākare | smṛtisudhākarayoḥ | smṛtisudhākareṣu |