Declension table of smṛtisudhākara

Deva

MasculineSingularDualPlural
Nominativesmṛtisudhākaraḥ smṛtisudhākarau smṛtisudhākarāḥ
Vocativesmṛtisudhākara smṛtisudhākarau smṛtisudhākarāḥ
Accusativesmṛtisudhākaram smṛtisudhākarau smṛtisudhākarān
Instrumentalsmṛtisudhākareṇa smṛtisudhākarābhyām smṛtisudhākaraiḥ
Dativesmṛtisudhākarāya smṛtisudhākarābhyām smṛtisudhākarebhyaḥ
Ablativesmṛtisudhākarāt smṛtisudhākarābhyām smṛtisudhākarebhyaḥ
Genitivesmṛtisudhākarasya smṛtisudhākarayoḥ smṛtisudhākarāṇām
Locativesmṛtisudhākare smṛtisudhākarayoḥ smṛtisudhākareṣu

Compound smṛtisudhākara -

Adverb -smṛtisudhākaram -smṛtisudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria