Declension table of smṛtisiddhāntasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtisiddhāntasaṅgrahaḥ | smṛtisiddhāntasaṅgrahau | smṛtisiddhāntasaṅgrahāḥ |
Vocative | smṛtisiddhāntasaṅgraha | smṛtisiddhāntasaṅgrahau | smṛtisiddhāntasaṅgrahāḥ |
Accusative | smṛtisiddhāntasaṅgraham | smṛtisiddhāntasaṅgrahau | smṛtisiddhāntasaṅgrahān |
Instrumental | smṛtisiddhāntasaṅgraheṇa | smṛtisiddhāntasaṅgrahābhyām | smṛtisiddhāntasaṅgrahaiḥ |
Dative | smṛtisiddhāntasaṅgrahāya | smṛtisiddhāntasaṅgrahābhyām | smṛtisiddhāntasaṅgrahebhyaḥ |
Ablative | smṛtisiddhāntasaṅgrahāt | smṛtisiddhāntasaṅgrahābhyām | smṛtisiddhāntasaṅgrahebhyaḥ |
Genitive | smṛtisiddhāntasaṅgrahasya | smṛtisiddhāntasaṅgrahayoḥ | smṛtisiddhāntasaṅgrahāṇām |
Locative | smṛtisiddhāntasaṅgrahe | smṛtisiddhāntasaṅgrahayoḥ | smṛtisiddhāntasaṅgraheṣu |