Declension table of ?smṛtisarojasundara

Deva

MasculineSingularDualPlural
Nominativesmṛtisarojasundaraḥ smṛtisarojasundarau smṛtisarojasundarāḥ
Vocativesmṛtisarojasundara smṛtisarojasundarau smṛtisarojasundarāḥ
Accusativesmṛtisarojasundaram smṛtisarojasundarau smṛtisarojasundarān
Instrumentalsmṛtisarojasundareṇa smṛtisarojasundarābhyām smṛtisarojasundaraiḥ smṛtisarojasundarebhiḥ
Dativesmṛtisarojasundarāya smṛtisarojasundarābhyām smṛtisarojasundarebhyaḥ
Ablativesmṛtisarojasundarāt smṛtisarojasundarābhyām smṛtisarojasundarebhyaḥ
Genitivesmṛtisarojasundarasya smṛtisarojasundarayoḥ smṛtisarojasundarāṇām
Locativesmṛtisarojasundare smṛtisarojasundarayoḥ smṛtisarojasundareṣu

Compound smṛtisarojasundara -

Adverb -smṛtisarojasundaram -smṛtisarojasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria