Declension table of smṛtisammata

Deva

NeuterSingularDualPlural
Nominativesmṛtisammatam smṛtisammate smṛtisammatāni
Vocativesmṛtisammata smṛtisammate smṛtisammatāni
Accusativesmṛtisammatam smṛtisammate smṛtisammatāni
Instrumentalsmṛtisammatena smṛtisammatābhyām smṛtisammataiḥ
Dativesmṛtisammatāya smṛtisammatābhyām smṛtisammatebhyaḥ
Ablativesmṛtisammatāt smṛtisammatābhyām smṛtisammatebhyaḥ
Genitivesmṛtisammatasya smṛtisammatayoḥ smṛtisammatānām
Locativesmṛtisammate smṛtisammatayoḥ smṛtisammateṣu

Compound smṛtisammata -

Adverb -smṛtisammatam -smṛtisammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria