Declension table of ?smṛtisārasarvasva

Deva

NeuterSingularDualPlural
Nominativesmṛtisārasarvasvam smṛtisārasarvasve smṛtisārasarvasvāni
Vocativesmṛtisārasarvasva smṛtisārasarvasve smṛtisārasarvasvāni
Accusativesmṛtisārasarvasvam smṛtisārasarvasve smṛtisārasarvasvāni
Instrumentalsmṛtisārasarvasvena smṛtisārasarvasvābhyām smṛtisārasarvasvaiḥ
Dativesmṛtisārasarvasvāya smṛtisārasarvasvābhyām smṛtisārasarvasvebhyaḥ
Ablativesmṛtisārasarvasvāt smṛtisārasarvasvābhyām smṛtisārasarvasvebhyaḥ
Genitivesmṛtisārasarvasvasya smṛtisārasarvasvayoḥ smṛtisārasarvasvānām
Locativesmṛtisārasarvasve smṛtisārasarvasvayoḥ smṛtisārasarvasveṣu

Compound smṛtisārasarvasva -

Adverb -smṛtisārasarvasvam -smṛtisārasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria