Declension table of smṛtisārasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtisārasaṅgrahaḥ | smṛtisārasaṅgrahau | smṛtisārasaṅgrahāḥ |
Vocative | smṛtisārasaṅgraha | smṛtisārasaṅgrahau | smṛtisārasaṅgrahāḥ |
Accusative | smṛtisārasaṅgraham | smṛtisārasaṅgrahau | smṛtisārasaṅgrahān |
Instrumental | smṛtisārasaṅgraheṇa | smṛtisārasaṅgrahābhyām | smṛtisārasaṅgrahaiḥ |
Dative | smṛtisārasaṅgrahāya | smṛtisārasaṅgrahābhyām | smṛtisārasaṅgrahebhyaḥ |
Ablative | smṛtisārasaṅgrahāt | smṛtisārasaṅgrahābhyām | smṛtisārasaṅgrahebhyaḥ |
Genitive | smṛtisārasaṅgrahasya | smṛtisārasaṅgrahayoḥ | smṛtisārasaṅgrahāṇām |
Locative | smṛtisārasaṅgrahe | smṛtisārasaṅgrahayoḥ | smṛtisārasaṅgraheṣu |