Declension table of ?smṛtisārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesmṛtisārasaṅgrahaḥ smṛtisārasaṅgrahau smṛtisārasaṅgrahāḥ
Vocativesmṛtisārasaṅgraha smṛtisārasaṅgrahau smṛtisārasaṅgrahāḥ
Accusativesmṛtisārasaṅgraham smṛtisārasaṅgrahau smṛtisārasaṅgrahān
Instrumentalsmṛtisārasaṅgraheṇa smṛtisārasaṅgrahābhyām smṛtisārasaṅgrahaiḥ smṛtisārasaṅgrahebhiḥ
Dativesmṛtisārasaṅgrahāya smṛtisārasaṅgrahābhyām smṛtisārasaṅgrahebhyaḥ
Ablativesmṛtisārasaṅgrahāt smṛtisārasaṅgrahābhyām smṛtisārasaṅgrahebhyaḥ
Genitivesmṛtisārasaṅgrahasya smṛtisārasaṅgrahayoḥ smṛtisārasaṅgrahāṇām
Locativesmṛtisārasaṅgrahe smṛtisārasaṅgrahayoḥ smṛtisārasaṅgraheṣu

Compound smṛtisārasaṅgraha -

Adverb -smṛtisārasaṅgraham -smṛtisārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria