Declension table of ?smṛtisāgarasāra

Deva

MasculineSingularDualPlural
Nominativesmṛtisāgarasāraḥ smṛtisāgarasārau smṛtisāgarasārāḥ
Vocativesmṛtisāgarasāra smṛtisāgarasārau smṛtisāgarasārāḥ
Accusativesmṛtisāgarasāram smṛtisāgarasārau smṛtisāgarasārān
Instrumentalsmṛtisāgarasāreṇa smṛtisāgarasārābhyām smṛtisāgarasāraiḥ smṛtisāgarasārebhiḥ
Dativesmṛtisāgarasārāya smṛtisāgarasārābhyām smṛtisāgarasārebhyaḥ
Ablativesmṛtisāgarasārāt smṛtisāgarasārābhyām smṛtisāgarasārebhyaḥ
Genitivesmṛtisāgarasārasya smṛtisāgarasārayoḥ smṛtisāgarasārāṇām
Locativesmṛtisāgarasāre smṛtisāgarasārayoḥ smṛtisāgarasāreṣu

Compound smṛtisāgarasāra -

Adverb -smṛtisāgarasāram -smṛtisāgarasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria