Declension table of ?smṛtisāgara

Deva

MasculineSingularDualPlural
Nominativesmṛtisāgaraḥ smṛtisāgarau smṛtisāgarāḥ
Vocativesmṛtisāgara smṛtisāgarau smṛtisāgarāḥ
Accusativesmṛtisāgaram smṛtisāgarau smṛtisāgarān
Instrumentalsmṛtisāgareṇa smṛtisāgarābhyām smṛtisāgaraiḥ smṛtisāgarebhiḥ
Dativesmṛtisāgarāya smṛtisāgarābhyām smṛtisāgarebhyaḥ
Ablativesmṛtisāgarāt smṛtisāgarābhyām smṛtisāgarebhyaḥ
Genitivesmṛtisāgarasya smṛtisāgarayoḥ smṛtisāgarāṇām
Locativesmṛtisāgare smṛtisāgarayoḥ smṛtisāgareṣu

Compound smṛtisāgara -

Adverb -smṛtisāgaram -smṛtisāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria