Declension table of smṛtisādhya

Deva

NeuterSingularDualPlural
Nominativesmṛtisādhyam smṛtisādhye smṛtisādhyāni
Vocativesmṛtisādhya smṛtisādhye smṛtisādhyāni
Accusativesmṛtisādhyam smṛtisādhye smṛtisādhyāni
Instrumentalsmṛtisādhyena smṛtisādhyābhyām smṛtisādhyaiḥ
Dativesmṛtisādhyāya smṛtisādhyābhyām smṛtisādhyebhyaḥ
Ablativesmṛtisādhyāt smṛtisādhyābhyām smṛtisādhyebhyaḥ
Genitivesmṛtisādhyasya smṛtisādhyayoḥ smṛtisādhyānām
Locativesmṛtisādhye smṛtisādhyayoḥ smṛtisādhyeṣu

Compound smṛtisādhya -

Adverb -smṛtisādhyam -smṛtisādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria