Declension table of ?smṛtisaṃskārarahasya

Deva

NeuterSingularDualPlural
Nominativesmṛtisaṃskārarahasyam smṛtisaṃskārarahasye smṛtisaṃskārarahasyāni
Vocativesmṛtisaṃskārarahasya smṛtisaṃskārarahasye smṛtisaṃskārarahasyāni
Accusativesmṛtisaṃskārarahasyam smṛtisaṃskārarahasye smṛtisaṃskārarahasyāni
Instrumentalsmṛtisaṃskārarahasyena smṛtisaṃskārarahasyābhyām smṛtisaṃskārarahasyaiḥ
Dativesmṛtisaṃskārarahasyāya smṛtisaṃskārarahasyābhyām smṛtisaṃskārarahasyebhyaḥ
Ablativesmṛtisaṃskārarahasyāt smṛtisaṃskārarahasyābhyām smṛtisaṃskārarahasyebhyaḥ
Genitivesmṛtisaṃskārarahasyasya smṛtisaṃskārarahasyayoḥ smṛtisaṃskārarahasyānām
Locativesmṛtisaṃskārarahasye smṛtisaṃskārarahasyayoḥ smṛtisaṃskārarahasyeṣu

Compound smṛtisaṃskārarahasya -

Adverb -smṛtisaṃskārarahasyam -smṛtisaṃskārarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria