Declension table of ?smṛtisaṃskārakaustubha

Deva

MasculineSingularDualPlural
Nominativesmṛtisaṃskārakaustubhaḥ smṛtisaṃskārakaustubhau smṛtisaṃskārakaustubhāḥ
Vocativesmṛtisaṃskārakaustubha smṛtisaṃskārakaustubhau smṛtisaṃskārakaustubhāḥ
Accusativesmṛtisaṃskārakaustubham smṛtisaṃskārakaustubhau smṛtisaṃskārakaustubhān
Instrumentalsmṛtisaṃskārakaustubhena smṛtisaṃskārakaustubhābhyām smṛtisaṃskārakaustubhaiḥ smṛtisaṃskārakaustubhebhiḥ
Dativesmṛtisaṃskārakaustubhāya smṛtisaṃskārakaustubhābhyām smṛtisaṃskārakaustubhebhyaḥ
Ablativesmṛtisaṃskārakaustubhāt smṛtisaṃskārakaustubhābhyām smṛtisaṃskārakaustubhebhyaḥ
Genitivesmṛtisaṃskārakaustubhasya smṛtisaṃskārakaustubhayoḥ smṛtisaṃskārakaustubhānām
Locativesmṛtisaṃskārakaustubhe smṛtisaṃskārakaustubhayoḥ smṛtisaṃskārakaustubheṣu

Compound smṛtisaṃskārakaustubha -

Adverb -smṛtisaṃskārakaustubham -smṛtisaṃskārakaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria