Declension table of ?smṛtisaṃskāra

Deva

MasculineSingularDualPlural
Nominativesmṛtisaṃskāraḥ smṛtisaṃskārau smṛtisaṃskārāḥ
Vocativesmṛtisaṃskāra smṛtisaṃskārau smṛtisaṃskārāḥ
Accusativesmṛtisaṃskāram smṛtisaṃskārau smṛtisaṃskārān
Instrumentalsmṛtisaṃskāreṇa smṛtisaṃskārābhyām smṛtisaṃskāraiḥ smṛtisaṃskārebhiḥ
Dativesmṛtisaṃskārāya smṛtisaṃskārābhyām smṛtisaṃskārebhyaḥ
Ablativesmṛtisaṃskārāt smṛtisaṃskārābhyām smṛtisaṃskārebhyaḥ
Genitivesmṛtisaṃskārasya smṛtisaṃskārayoḥ smṛtisaṃskārāṇām
Locativesmṛtisaṃskāre smṛtisaṃskārayoḥ smṛtisaṃskāreṣu

Compound smṛtisaṃskāra -

Adverb -smṛtisaṃskāram -smṛtisaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria