Declension table of ?smṛtisaṅgrahasāra

Deva

MasculineSingularDualPlural
Nominativesmṛtisaṅgrahasāraḥ smṛtisaṅgrahasārau smṛtisaṅgrahasārāḥ
Vocativesmṛtisaṅgrahasāra smṛtisaṅgrahasārau smṛtisaṅgrahasārāḥ
Accusativesmṛtisaṅgrahasāram smṛtisaṅgrahasārau smṛtisaṅgrahasārān
Instrumentalsmṛtisaṅgrahasāreṇa smṛtisaṅgrahasārābhyām smṛtisaṅgrahasāraiḥ smṛtisaṅgrahasārebhiḥ
Dativesmṛtisaṅgrahasārāya smṛtisaṅgrahasārābhyām smṛtisaṅgrahasārebhyaḥ
Ablativesmṛtisaṅgrahasārāt smṛtisaṅgrahasārābhyām smṛtisaṅgrahasārebhyaḥ
Genitivesmṛtisaṅgrahasārasya smṛtisaṅgrahasārayoḥ smṛtisaṅgrahasārāṇām
Locativesmṛtisaṅgrahasāre smṛtisaṅgrahasārayoḥ smṛtisaṅgrahasāreṣu

Compound smṛtisaṅgrahasāra -

Adverb -smṛtisaṅgrahasāram -smṛtisaṅgrahasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria