Declension table of ?smṛtisaṅgraha

Deva

MasculineSingularDualPlural
Nominativesmṛtisaṅgrahaḥ smṛtisaṅgrahau smṛtisaṅgrahāḥ
Vocativesmṛtisaṅgraha smṛtisaṅgrahau smṛtisaṅgrahāḥ
Accusativesmṛtisaṅgraham smṛtisaṅgrahau smṛtisaṅgrahān
Instrumentalsmṛtisaṅgraheṇa smṛtisaṅgrahābhyām smṛtisaṅgrahaiḥ smṛtisaṅgrahebhiḥ
Dativesmṛtisaṅgrahāya smṛtisaṅgrahābhyām smṛtisaṅgrahebhyaḥ
Ablativesmṛtisaṅgrahāt smṛtisaṅgrahābhyām smṛtisaṅgrahebhyaḥ
Genitivesmṛtisaṅgrahasya smṛtisaṅgrahayoḥ smṛtisaṅgrahāṇām
Locativesmṛtisaṅgrahe smṛtisaṅgrahayoḥ smṛtisaṅgraheṣu

Compound smṛtisaṅgraha -

Adverb -smṛtisaṅgraham -smṛtisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria