Declension table of ?smṛtiratnamahodadhi

Deva

MasculineSingularDualPlural
Nominativesmṛtiratnamahodadhiḥ smṛtiratnamahodadhī smṛtiratnamahodadhayaḥ
Vocativesmṛtiratnamahodadhe smṛtiratnamahodadhī smṛtiratnamahodadhayaḥ
Accusativesmṛtiratnamahodadhim smṛtiratnamahodadhī smṛtiratnamahodadhīn
Instrumentalsmṛtiratnamahodadhinā smṛtiratnamahodadhibhyām smṛtiratnamahodadhibhiḥ
Dativesmṛtiratnamahodadhaye smṛtiratnamahodadhibhyām smṛtiratnamahodadhibhyaḥ
Ablativesmṛtiratnamahodadheḥ smṛtiratnamahodadhibhyām smṛtiratnamahodadhibhyaḥ
Genitivesmṛtiratnamahodadheḥ smṛtiratnamahodadhyoḥ smṛtiratnamahodadhīnām
Locativesmṛtiratnamahodadhau smṛtiratnamahodadhyoḥ smṛtiratnamahodadhiṣu

Compound smṛtiratnamahodadhi -

Adverb -smṛtiratnamahodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria