Declension table of ?smṛtiratnākara

Deva

MasculineSingularDualPlural
Nominativesmṛtiratnākaraḥ smṛtiratnākarau smṛtiratnākarāḥ
Vocativesmṛtiratnākara smṛtiratnākarau smṛtiratnākarāḥ
Accusativesmṛtiratnākaram smṛtiratnākarau smṛtiratnākarān
Instrumentalsmṛtiratnākareṇa smṛtiratnākarābhyām smṛtiratnākaraiḥ smṛtiratnākarebhiḥ
Dativesmṛtiratnākarāya smṛtiratnākarābhyām smṛtiratnākarebhyaḥ
Ablativesmṛtiratnākarāt smṛtiratnākarābhyām smṛtiratnākarebhyaḥ
Genitivesmṛtiratnākarasya smṛtiratnākarayoḥ smṛtiratnākarāṇām
Locativesmṛtiratnākare smṛtiratnākarayoḥ smṛtiratnākareṣu

Compound smṛtiratnākara -

Adverb -smṛtiratnākaram -smṛtiratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria