Declension table of ?smṛtirahasya

Deva

NeuterSingularDualPlural
Nominativesmṛtirahasyam smṛtirahasye smṛtirahasyāni
Vocativesmṛtirahasya smṛtirahasye smṛtirahasyāni
Accusativesmṛtirahasyam smṛtirahasye smṛtirahasyāni
Instrumentalsmṛtirahasyena smṛtirahasyābhyām smṛtirahasyaiḥ
Dativesmṛtirahasyāya smṛtirahasyābhyām smṛtirahasyebhyaḥ
Ablativesmṛtirahasyāt smṛtirahasyābhyām smṛtirahasyebhyaḥ
Genitivesmṛtirahasyasya smṛtirahasyayoḥ smṛtirahasyānām
Locativesmṛtirahasye smṛtirahasyayoḥ smṛtirahasyeṣu

Compound smṛtirahasya -

Adverb -smṛtirahasyam -smṛtirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria